Declension table of ?śauṅgīya

Deva

MasculineSingularDualPlural
Nominativeśauṅgīyaḥ śauṅgīyau śauṅgīyāḥ
Vocativeśauṅgīya śauṅgīyau śauṅgīyāḥ
Accusativeśauṅgīyam śauṅgīyau śauṅgīyān
Instrumentalśauṅgīyena śauṅgīyābhyām śauṅgīyaiḥ śauṅgīyebhiḥ
Dativeśauṅgīyāya śauṅgīyābhyām śauṅgīyebhyaḥ
Ablativeśauṅgīyāt śauṅgīyābhyām śauṅgīyebhyaḥ
Genitiveśauṅgīyasya śauṅgīyayoḥ śauṅgīyānām
Locativeśauṅgīye śauṅgīyayoḥ śauṅgīyeṣu

Compound śauṅgīya -

Adverb -śauṅgīyam -śauṅgīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria