Declension table of ?śauṅgeya

Deva

MasculineSingularDualPlural
Nominativeśauṅgeyaḥ śauṅgeyau śauṅgeyāḥ
Vocativeśauṅgeya śauṅgeyau śauṅgeyāḥ
Accusativeśauṅgeyam śauṅgeyau śauṅgeyān
Instrumentalśauṅgeyena śauṅgeyābhyām śauṅgeyaiḥ śauṅgeyebhiḥ
Dativeśauṅgeyāya śauṅgeyābhyām śauṅgeyebhyaḥ
Ablativeśauṅgeyāt śauṅgeyābhyām śauṅgeyebhyaḥ
Genitiveśauṅgeyasya śauṅgeyayoḥ śauṅgeyānām
Locativeśauṅgeye śauṅgeyayoḥ śauṅgeyeṣu

Compound śauṅgeya -

Adverb -śauṅgeyam -śauṅgeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria