Declension table of ?śaudrāyaṇabhaktā

Deva

FeminineSingularDualPlural
Nominativeśaudrāyaṇabhaktā śaudrāyaṇabhakte śaudrāyaṇabhaktāḥ
Vocativeśaudrāyaṇabhakte śaudrāyaṇabhakte śaudrāyaṇabhaktāḥ
Accusativeśaudrāyaṇabhaktām śaudrāyaṇabhakte śaudrāyaṇabhaktāḥ
Instrumentalśaudrāyaṇabhaktayā śaudrāyaṇabhaktābhyām śaudrāyaṇabhaktābhiḥ
Dativeśaudrāyaṇabhaktāyai śaudrāyaṇabhaktābhyām śaudrāyaṇabhaktābhyaḥ
Ablativeśaudrāyaṇabhaktāyāḥ śaudrāyaṇabhaktābhyām śaudrāyaṇabhaktābhyaḥ
Genitiveśaudrāyaṇabhaktāyāḥ śaudrāyaṇabhaktayoḥ śaudrāyaṇabhaktānām
Locativeśaudrāyaṇabhaktāyām śaudrāyaṇabhaktayoḥ śaudrāyaṇabhaktāsu

Adverb -śaudrāyaṇabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria