Declension table of ?śaucikarṇikā

Deva

FeminineSingularDualPlural
Nominativeśaucikarṇikā śaucikarṇike śaucikarṇikāḥ
Vocativeśaucikarṇike śaucikarṇike śaucikarṇikāḥ
Accusativeśaucikarṇikām śaucikarṇike śaucikarṇikāḥ
Instrumentalśaucikarṇikayā śaucikarṇikābhyām śaucikarṇikābhiḥ
Dativeśaucikarṇikāyai śaucikarṇikābhyām śaucikarṇikābhyaḥ
Ablativeśaucikarṇikāyāḥ śaucikarṇikābhyām śaucikarṇikābhyaḥ
Genitiveśaucikarṇikāyāḥ śaucikarṇikayoḥ śaucikarṇikānām
Locativeśaucikarṇikāyām śaucikarṇikayoḥ śaucikarṇikāsu

Adverb -śaucikarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria