Declension table of ?śaucasaṅgrahavivṛti

Deva

FeminineSingularDualPlural
Nominativeśaucasaṅgrahavivṛtiḥ śaucasaṅgrahavivṛtī śaucasaṅgrahavivṛtayaḥ
Vocativeśaucasaṅgrahavivṛte śaucasaṅgrahavivṛtī śaucasaṅgrahavivṛtayaḥ
Accusativeśaucasaṅgrahavivṛtim śaucasaṅgrahavivṛtī śaucasaṅgrahavivṛtīḥ
Instrumentalśaucasaṅgrahavivṛtyā śaucasaṅgrahavivṛtibhyām śaucasaṅgrahavivṛtibhiḥ
Dativeśaucasaṅgrahavivṛtyai śaucasaṅgrahavivṛtaye śaucasaṅgrahavivṛtibhyām śaucasaṅgrahavivṛtibhyaḥ
Ablativeśaucasaṅgrahavivṛtyāḥ śaucasaṅgrahavivṛteḥ śaucasaṅgrahavivṛtibhyām śaucasaṅgrahavivṛtibhyaḥ
Genitiveśaucasaṅgrahavivṛtyāḥ śaucasaṅgrahavivṛteḥ śaucasaṅgrahavivṛtyoḥ śaucasaṅgrahavivṛtīnām
Locativeśaucasaṅgrahavivṛtyām śaucasaṅgrahavivṛtau śaucasaṅgrahavivṛtyoḥ śaucasaṅgrahavivṛtiṣu

Compound śaucasaṅgrahavivṛti -

Adverb -śaucasaṅgrahavivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria