Declension table of ?śaucācamanavidhi

Deva

MasculineSingularDualPlural
Nominativeśaucācamanavidhiḥ śaucācamanavidhī śaucācamanavidhayaḥ
Vocativeśaucācamanavidhe śaucācamanavidhī śaucācamanavidhayaḥ
Accusativeśaucācamanavidhim śaucācamanavidhī śaucācamanavidhīn
Instrumentalśaucācamanavidhinā śaucācamanavidhibhyām śaucācamanavidhibhiḥ
Dativeśaucācamanavidhaye śaucācamanavidhibhyām śaucācamanavidhibhyaḥ
Ablativeśaucācamanavidheḥ śaucācamanavidhibhyām śaucācamanavidhibhyaḥ
Genitiveśaucācamanavidheḥ śaucācamanavidhyoḥ śaucācamanavidhīnām
Locativeśaucācamanavidhau śaucācamanavidhyoḥ śaucācamanavidhiṣu

Compound śaucācamanavidhi -

Adverb -śaucācamanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria