Declension table of ?śaubhrāyaṇabhakta

Deva

MasculineSingularDualPlural
Nominativeśaubhrāyaṇabhaktaḥ śaubhrāyaṇabhaktau śaubhrāyaṇabhaktāḥ
Vocativeśaubhrāyaṇabhakta śaubhrāyaṇabhaktau śaubhrāyaṇabhaktāḥ
Accusativeśaubhrāyaṇabhaktam śaubhrāyaṇabhaktau śaubhrāyaṇabhaktān
Instrumentalśaubhrāyaṇabhaktena śaubhrāyaṇabhaktābhyām śaubhrāyaṇabhaktaiḥ śaubhrāyaṇabhaktebhiḥ
Dativeśaubhrāyaṇabhaktāya śaubhrāyaṇabhaktābhyām śaubhrāyaṇabhaktebhyaḥ
Ablativeśaubhrāyaṇabhaktāt śaubhrāyaṇabhaktābhyām śaubhrāyaṇabhaktebhyaḥ
Genitiveśaubhrāyaṇabhaktasya śaubhrāyaṇabhaktayoḥ śaubhrāyaṇabhaktānām
Locativeśaubhrāyaṇabhakte śaubhrāyaṇabhaktayoḥ śaubhrāyaṇabhakteṣu

Compound śaubhrāyaṇabhakta -

Adverb -śaubhrāyaṇabhaktam -śaubhrāyaṇabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria