Declension table of ?śauṭīrya

Deva

NeuterSingularDualPlural
Nominativeśauṭīryam śauṭīrye śauṭīryāṇi
Vocativeśauṭīrya śauṭīrye śauṭīryāṇi
Accusativeśauṭīryam śauṭīrye śauṭīryāṇi
Instrumentalśauṭīryeṇa śauṭīryābhyām śauṭīryaiḥ
Dativeśauṭīryāya śauṭīryābhyām śauṭīryebhyaḥ
Ablativeśauṭīryāt śauṭīryābhyām śauṭīryebhyaḥ
Genitiveśauṭīryasya śauṭīryayoḥ śauṭīryāṇām
Locativeśauṭīrye śauṭīryayoḥ śauṭīryeṣu

Compound śauṭīrya -

Adverb -śauṭīryam -śauṭīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria