Declension table of ?śauṇḍi_ā

Deva

FeminineSingularDualPlural
Nominativeśauṇḍi_ā śauṇḍi_e śauṇḍi_āḥ
Vocativeśauṇḍi_e śauṇḍi_e śauṇḍi_āḥ
Accusativeśauṇḍi_ām śauṇḍi_e śauṇḍi_āḥ
Instrumentalśauṇḍi_ayā śauṇḍi_ābhyām śauṇḍi_ābhiḥ
Dativeśauṇḍi_āyai śauṇḍi_ābhyām śauṇḍi_ābhyaḥ
Ablativeśauṇḍi_āyāḥ śauṇḍi_ābhyām śauṇḍi_ābhyaḥ
Genitiveśauṇḍi_āyāḥ śauṇḍi_ayoḥ śauṇḍi_ānām
Locativeśauṇḍi_āyām śauṇḍi_ayoḥ śauṇḍi_āsu

Adverb -śauṇḍi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria