Declension table of śauṇḍi

Deva

MasculineSingularDualPlural
Nominativeśauṇḍiḥ śauṇḍī śauṇḍayaḥ
Vocativeśauṇḍe śauṇḍī śauṇḍayaḥ
Accusativeśauṇḍim śauṇḍī śauṇḍīn
Instrumentalśauṇḍinā śauṇḍibhyām śauṇḍibhiḥ
Dativeśauṇḍaye śauṇḍibhyām śauṇḍibhyaḥ
Ablativeśauṇḍeḥ śauṇḍibhyām śauṇḍibhyaḥ
Genitiveśauṇḍeḥ śauṇḍyoḥ śauṇḍīnām
Locativeśauṇḍau śauṇḍyoḥ śauṇḍiṣu

Compound śauṇḍi -

Adverb -śauṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria