Declension table of ?śauṇḍeya

Deva

MasculineSingularDualPlural
Nominativeśauṇḍeyaḥ śauṇḍeyau śauṇḍeyāḥ
Vocativeśauṇḍeya śauṇḍeyau śauṇḍeyāḥ
Accusativeśauṇḍeyam śauṇḍeyau śauṇḍeyān
Instrumentalśauṇḍeyena śauṇḍeyābhyām śauṇḍeyaiḥ śauṇḍeyebhiḥ
Dativeśauṇḍeyāya śauṇḍeyābhyām śauṇḍeyebhyaḥ
Ablativeśauṇḍeyāt śauṇḍeyābhyām śauṇḍeyebhyaḥ
Genitiveśauṇḍeyasya śauṇḍeyayoḥ śauṇḍeyānām
Locativeśauṇḍeye śauṇḍeyayoḥ śauṇḍeyeṣu

Compound śauṇḍeya -

Adverb -śauṇḍeyam -śauṇḍeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria