Declension table of ?śauṇḍatā

Deva

FeminineSingularDualPlural
Nominativeśauṇḍatā śauṇḍate śauṇḍatāḥ
Vocativeśauṇḍate śauṇḍate śauṇḍatāḥ
Accusativeśauṇḍatām śauṇḍate śauṇḍatāḥ
Instrumentalśauṇḍatayā śauṇḍatābhyām śauṇḍatābhiḥ
Dativeśauṇḍatāyai śauṇḍatābhyām śauṇḍatābhyaḥ
Ablativeśauṇḍatāyāḥ śauṇḍatābhyām śauṇḍatābhyaḥ
Genitiveśauṇḍatāyāḥ śauṇḍatayoḥ śauṇḍatānām
Locativeśauṇḍatāyām śauṇḍatayoḥ śauṇḍatāsu

Adverb -śauṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria