Declension table of śauṇḍa

Deva

NeuterSingularDualPlural
Nominativeśauṇḍam śauṇḍe śauṇḍāni
Vocativeśauṇḍa śauṇḍe śauṇḍāni
Accusativeśauṇḍam śauṇḍe śauṇḍāni
Instrumentalśauṇḍena śauṇḍābhyām śauṇḍaiḥ
Dativeśauṇḍāya śauṇḍābhyām śauṇḍebhyaḥ
Ablativeśauṇḍāt śauṇḍābhyām śauṇḍebhyaḥ
Genitiveśauṇḍasya śauṇḍayoḥ śauṇḍānām
Locativeśauṇḍe śauṇḍayoḥ śauṇḍeṣu

Compound śauṇḍa -

Adverb -śauṇḍam -śauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria