Declension table of ?śatrūṣahā

Deva

FeminineSingularDualPlural
Nominativeśatrūṣahā śatrūṣahe śatrūṣahāḥ
Vocativeśatrūṣahe śatrūṣahe śatrūṣahāḥ
Accusativeśatrūṣahām śatrūṣahe śatrūṣahāḥ
Instrumentalśatrūṣahayā śatrūṣahābhyām śatrūṣahābhiḥ
Dativeśatrūṣahāyai śatrūṣahābhyām śatrūṣahābhyaḥ
Ablativeśatrūṣahāyāḥ śatrūṣahābhyām śatrūṣahābhyaḥ
Genitiveśatrūṣahāyāḥ śatrūṣahayoḥ śatrūṣahāṇām
Locativeśatrūṣahāyām śatrūṣahayoḥ śatrūṣahāsu

Adverb -śatrūṣaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria