Declension table of ?śatrūṣah

Deva

MasculineSingularDualPlural
Nominativeśatrūṣaṭ śatrūṣahau śatrūṣahaḥ
Vocativeśatrūṣaṭ śatrūṣahau śatrūṣahaḥ
Accusativeśatrūṣaham śatrūṣahau śatrūṣahaḥ
Instrumentalśatrūṣahā śatrūṣaḍbhyām śatrūṣaḍbhiḥ
Dativeśatrūṣahe śatrūṣaḍbhyām śatrūṣaḍbhyaḥ
Ablativeśatrūṣahaḥ śatrūṣaḍbhyām śatrūṣaḍbhyaḥ
Genitiveśatrūṣahaḥ śatrūṣahoḥ śatrūṣahām
Locativeśatrūṣahi śatrūṣahoḥ śatrūṣaṭsu

Compound śatrūṣaṭ -

Adverb -śatrūṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria