Declension table of ?śatrusaha

Deva

MasculineSingularDualPlural
Nominativeśatrusahaḥ śatrusahau śatrusahāḥ
Vocativeśatrusaha śatrusahau śatrusahāḥ
Accusativeśatrusaham śatrusahau śatrusahān
Instrumentalśatrusahena śatrusahābhyām śatrusahaiḥ śatrusahebhiḥ
Dativeśatrusahāya śatrusahābhyām śatrusahebhyaḥ
Ablativeśatrusahāt śatrusahābhyām śatrusahebhyaḥ
Genitiveśatrusahasya śatrusahayoḥ śatrusahānām
Locativeśatrusahe śatrusahayoḥ śatrusaheṣu

Compound śatrusaha -

Adverb -śatrusaham -śatrusahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria