Declension table of ?śatrurūpa

Deva

NeuterSingularDualPlural
Nominativeśatrurūpam śatrurūpe śatrurūpāṇi
Vocativeśatrurūpa śatrurūpe śatrurūpāṇi
Accusativeśatrurūpam śatrurūpe śatrurūpāṇi
Instrumentalśatrurūpeṇa śatrurūpābhyām śatrurūpaiḥ
Dativeśatrurūpāya śatrurūpābhyām śatrurūpebhyaḥ
Ablativeśatrurūpāt śatrurūpābhyām śatrurūpebhyaḥ
Genitiveśatrurūpasya śatrurūpayoḥ śatrurūpāṇām
Locativeśatrurūpe śatrurūpayoḥ śatrurūpeṣu

Compound śatrurūpa -

Adverb -śatrurūpam -śatrurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria