Declension table of ?śatruparājaya

Deva

MasculineSingularDualPlural
Nominativeśatruparājayaḥ śatruparājayau śatruparājayāḥ
Vocativeśatruparājaya śatruparājayau śatruparājayāḥ
Accusativeśatruparājayam śatruparājayau śatruparājayān
Instrumentalśatruparājayena śatruparājayābhyām śatruparājayaiḥ śatruparājayebhiḥ
Dativeśatruparājayāya śatruparājayābhyām śatruparājayebhyaḥ
Ablativeśatruparājayāt śatruparājayābhyām śatruparājayebhyaḥ
Genitiveśatruparājayasya śatruparājayayoḥ śatruparājayānām
Locativeśatruparājaye śatruparājayayoḥ śatruparājayeṣu

Compound śatruparājaya -

Adverb -śatruparājayam -śatruparājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria