Declension table of ?śatrunāśana

Deva

MasculineSingularDualPlural
Nominativeśatrunāśanaḥ śatrunāśanau śatrunāśanāḥ
Vocativeśatrunāśana śatrunāśanau śatrunāśanāḥ
Accusativeśatrunāśanam śatrunāśanau śatrunāśanān
Instrumentalśatrunāśanena śatrunāśanābhyām śatrunāśanaiḥ śatrunāśanebhiḥ
Dativeśatrunāśanāya śatrunāśanābhyām śatrunāśanebhyaḥ
Ablativeśatrunāśanāt śatrunāśanābhyām śatrunāśanebhyaḥ
Genitiveśatrunāśanasya śatrunāśanayoḥ śatrunāśanānām
Locativeśatrunāśane śatrunāśanayoḥ śatrunāśaneṣu

Compound śatrunāśana -

Adverb -śatrunāśanam -śatrunāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria