Declension table of ?śatrumitropaśānti

Deva

FeminineSingularDualPlural
Nominativeśatrumitropaśāntiḥ śatrumitropaśāntī śatrumitropaśāntayaḥ
Vocativeśatrumitropaśānte śatrumitropaśāntī śatrumitropaśāntayaḥ
Accusativeśatrumitropaśāntim śatrumitropaśāntī śatrumitropaśāntīḥ
Instrumentalśatrumitropaśāntyā śatrumitropaśāntibhyām śatrumitropaśāntibhiḥ
Dativeśatrumitropaśāntyai śatrumitropaśāntaye śatrumitropaśāntibhyām śatrumitropaśāntibhyaḥ
Ablativeśatrumitropaśāntyāḥ śatrumitropaśānteḥ śatrumitropaśāntibhyām śatrumitropaśāntibhyaḥ
Genitiveśatrumitropaśāntyāḥ śatrumitropaśānteḥ śatrumitropaśāntyoḥ śatrumitropaśāntīnām
Locativeśatrumitropaśāntyām śatrumitropaśāntau śatrumitropaśāntyoḥ śatrumitropaśāntiṣu

Compound śatrumitropaśānti -

Adverb -śatrumitropaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria