Declension table of ?śatrumardana

Deva

NeuterSingularDualPlural
Nominativeśatrumardanam śatrumardane śatrumardanāni
Vocativeśatrumardana śatrumardane śatrumardanāni
Accusativeśatrumardanam śatrumardane śatrumardanāni
Instrumentalśatrumardanena śatrumardanābhyām śatrumardanaiḥ
Dativeśatrumardanāya śatrumardanābhyām śatrumardanebhyaḥ
Ablativeśatrumardanāt śatrumardanābhyām śatrumardanebhyaḥ
Genitiveśatrumardanasya śatrumardanayoḥ śatrumardanānām
Locativeśatrumardane śatrumardanayoḥ śatrumardaneṣu

Compound śatrumardana -

Adverb -śatrumardanam -śatrumardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria