Declension table of ?śatrukarśanā

Deva

FeminineSingularDualPlural
Nominativeśatrukarśanā śatrukarśane śatrukarśanāḥ
Vocativeśatrukarśane śatrukarśane śatrukarśanāḥ
Accusativeśatrukarśanām śatrukarśane śatrukarśanāḥ
Instrumentalśatrukarśanayā śatrukarśanābhyām śatrukarśanābhiḥ
Dativeśatrukarśanāyai śatrukarśanābhyām śatrukarśanābhyaḥ
Ablativeśatrukarśanāyāḥ śatrukarśanābhyām śatrukarśanābhyaḥ
Genitiveśatrukarśanāyāḥ śatrukarśanayoḥ śatrukarśanānām
Locativeśatrukarśanāyām śatrukarśanayoḥ śatrukarśanāsu

Adverb -śatrukarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria