Declension table of ?śatruha

Deva

NeuterSingularDualPlural
Nominativeśatruham śatruhe śatruhāṇi
Vocativeśatruha śatruhe śatruhāṇi
Accusativeśatruham śatruhe śatruhāṇi
Instrumentalśatruheṇa śatruhābhyām śatruhaiḥ
Dativeśatruhāya śatruhābhyām śatruhebhyaḥ
Ablativeśatruhāt śatruhābhyām śatruhebhyaḥ
Genitiveśatruhasya śatruhayoḥ śatruhāṇām
Locativeśatruhe śatruhayoḥ śatruheṣu

Compound śatruha -

Adverb -śatruham -śatruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria