Declension table of ?śatrughnajananī

Deva

FeminineSingularDualPlural
Nominativeśatrughnajananī śatrughnajananyau śatrughnajananyaḥ
Vocativeśatrughnajanani śatrughnajananyau śatrughnajananyaḥ
Accusativeśatrughnajananīm śatrughnajananyau śatrughnajananīḥ
Instrumentalśatrughnajananyā śatrughnajananībhyām śatrughnajananībhiḥ
Dativeśatrughnajananyai śatrughnajananībhyām śatrughnajananībhyaḥ
Ablativeśatrughnajananyāḥ śatrughnajananībhyām śatrughnajananībhyaḥ
Genitiveśatrughnajananyāḥ śatrughnajananyoḥ śatrughnajananīnām
Locativeśatrughnajananyām śatrughnajananyoḥ śatrughnajananīṣu

Compound śatrughnajanani - śatrughnajananī -

Adverb -śatrughnajanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria