Declension table of ?śatrughātā

Deva

FeminineSingularDualPlural
Nominativeśatrughātā śatrughāte śatrughātāḥ
Vocativeśatrughāte śatrughāte śatrughātāḥ
Accusativeśatrughātām śatrughāte śatrughātāḥ
Instrumentalśatrughātayā śatrughātābhyām śatrughātābhiḥ
Dativeśatrughātāyai śatrughātābhyām śatrughātābhyaḥ
Ablativeśatrughātāyāḥ śatrughātābhyām śatrughātābhyaḥ
Genitiveśatrughātāyāḥ śatrughātayoḥ śatrughātānām
Locativeśatrughātāyām śatrughātayoḥ śatrughātāsu

Adverb -śatrughātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria