Declension table of ?śatrugha

Deva

MasculineSingularDualPlural
Nominativeśatrughaḥ śatrughau śatrughāḥ
Vocativeśatrugha śatrughau śatrughāḥ
Accusativeśatrugham śatrughau śatrughān
Instrumentalśatrugheṇa śatrughābhyām śatrughaiḥ śatrughebhiḥ
Dativeśatrughāya śatrughābhyām śatrughebhyaḥ
Ablativeśatrughāt śatrughābhyām śatrughebhyaḥ
Genitiveśatrughasya śatrughayoḥ śatrughāṇām
Locativeśatrughe śatrughayoḥ śatrugheṣu

Compound śatrugha -

Adverb -śatrugham -śatrughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria