Declension table of ?śatrugṛha

Deva

NeuterSingularDualPlural
Nominativeśatrugṛham śatrugṛhe śatrugṛhāṇi
Vocativeśatrugṛha śatrugṛhe śatrugṛhāṇi
Accusativeśatrugṛham śatrugṛhe śatrugṛhāṇi
Instrumentalśatrugṛheṇa śatrugṛhābhyām śatrugṛhaiḥ
Dativeśatrugṛhāya śatrugṛhābhyām śatrugṛhebhyaḥ
Ablativeśatrugṛhāt śatrugṛhābhyām śatrugṛhebhyaḥ
Genitiveśatrugṛhasya śatrugṛhayoḥ śatrugṛhāṇām
Locativeśatrugṛhe śatrugṛhayoḥ śatrugṛheṣu

Compound śatrugṛha -

Adverb -śatrugṛham -śatrugṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria