Declension table of ?śatrudamana

Deva

NeuterSingularDualPlural
Nominativeśatrudamanam śatrudamane śatrudamanāni
Vocativeśatrudamana śatrudamane śatrudamanāni
Accusativeśatrudamanam śatrudamane śatrudamanāni
Instrumentalśatrudamanena śatrudamanābhyām śatrudamanaiḥ
Dativeśatrudamanāya śatrudamanābhyām śatrudamanebhyaḥ
Ablativeśatrudamanāt śatrudamanābhyām śatrudamanebhyaḥ
Genitiveśatrudamanasya śatrudamanayoḥ śatrudamanānām
Locativeśatrudamane śatrudamanayoḥ śatrudamaneṣu

Compound śatrudamana -

Adverb -śatrudamanam -śatrudamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria