Declension table of ?śatrubhaṭa

Deva

MasculineSingularDualPlural
Nominativeśatrubhaṭaḥ śatrubhaṭau śatrubhaṭāḥ
Vocativeśatrubhaṭa śatrubhaṭau śatrubhaṭāḥ
Accusativeśatrubhaṭam śatrubhaṭau śatrubhaṭān
Instrumentalśatrubhaṭena śatrubhaṭābhyām śatrubhaṭaiḥ śatrubhaṭebhiḥ
Dativeśatrubhaṭāya śatrubhaṭābhyām śatrubhaṭebhyaḥ
Ablativeśatrubhaṭāt śatrubhaṭābhyām śatrubhaṭebhyaḥ
Genitiveśatrubhaṭasya śatrubhaṭayoḥ śatrubhaṭānām
Locativeśatrubhaṭe śatrubhaṭayoḥ śatrubhaṭeṣu

Compound śatrubhaṭa -

Adverb -śatrubhaṭam -śatrubhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria