Declension table of ?śatrubādhanā

Deva

FeminineSingularDualPlural
Nominativeśatrubādhanā śatrubādhane śatrubādhanāḥ
Vocativeśatrubādhane śatrubādhane śatrubādhanāḥ
Accusativeśatrubādhanām śatrubādhane śatrubādhanāḥ
Instrumentalśatrubādhanayā śatrubādhanābhyām śatrubādhanābhiḥ
Dativeśatrubādhanāyai śatrubādhanābhyām śatrubādhanābhyaḥ
Ablativeśatrubādhanāyāḥ śatrubādhanābhyām śatrubādhanābhyaḥ
Genitiveśatrubādhanāyāḥ śatrubādhanayoḥ śatrubādhanānām
Locativeśatrubādhanāyām śatrubādhanayoḥ śatrubādhanāsu

Adverb -śatrubādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria