Declension table of ?śatrubādhakā

Deva

FeminineSingularDualPlural
Nominativeśatrubādhakā śatrubādhake śatrubādhakāḥ
Vocativeśatrubādhake śatrubādhake śatrubādhakāḥ
Accusativeśatrubādhakām śatrubādhake śatrubādhakāḥ
Instrumentalśatrubādhakayā śatrubādhakābhyām śatrubādhakābhiḥ
Dativeśatrubādhakāyai śatrubādhakābhyām śatrubādhakābhyaḥ
Ablativeśatrubādhakāyāḥ śatrubādhakābhyām śatrubādhakābhyaḥ
Genitiveśatrubādhakāyāḥ śatrubādhakayoḥ śatrubādhakānām
Locativeśatrubādhakāyām śatrubādhakayoḥ śatrubādhakāsu

Adverb -śatrubādhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria