Declension table of ?śatruntapa

Deva

MasculineSingularDualPlural
Nominativeśatruntapaḥ śatruntapau śatruntapāḥ
Vocativeśatruntapa śatruntapau śatruntapāḥ
Accusativeśatruntapam śatruntapau śatruntapān
Instrumentalśatruntapena śatruntapābhyām śatruntapaiḥ śatruntapebhiḥ
Dativeśatruntapāya śatruntapābhyām śatruntapebhyaḥ
Ablativeśatruntapāt śatruntapābhyām śatruntapebhyaḥ
Genitiveśatruntapasya śatruntapayoḥ śatruntapānām
Locativeśatruntape śatruntapayoḥ śatruntapeṣu

Compound śatruntapa -

Adverb -śatruntapam -śatruntapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria