Declension table of ?śatruñjayastava

Deva

MasculineSingularDualPlural
Nominativeśatruñjayastavaḥ śatruñjayastavau śatruñjayastavāḥ
Vocativeśatruñjayastava śatruñjayastavau śatruñjayastavāḥ
Accusativeśatruñjayastavam śatruñjayastavau śatruñjayastavān
Instrumentalśatruñjayastavena śatruñjayastavābhyām śatruñjayastavaiḥ śatruñjayastavebhiḥ
Dativeśatruñjayastavāya śatruñjayastavābhyām śatruñjayastavebhyaḥ
Ablativeśatruñjayastavāt śatruñjayastavābhyām śatruñjayastavebhyaḥ
Genitiveśatruñjayastavasya śatruñjayastavayoḥ śatruñjayastavānām
Locativeśatruñjayastave śatruñjayastavayoḥ śatruñjayastaveṣu

Compound śatruñjayastava -

Adverb -śatruñjayastavam -śatruñjayastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria