Declension table of ?śataśīrṣā

Deva

FeminineSingularDualPlural
Nominativeśataśīrṣā śataśīrṣe śataśīrṣāḥ
Vocativeśataśīrṣe śataśīrṣe śataśīrṣāḥ
Accusativeśataśīrṣām śataśīrṣe śataśīrṣāḥ
Instrumentalśataśīrṣayā śataśīrṣābhyām śataśīrṣābhiḥ
Dativeśataśīrṣāyai śataśīrṣābhyām śataśīrṣābhyaḥ
Ablativeśataśīrṣāyāḥ śataśīrṣābhyām śataśīrṣābhyaḥ
Genitiveśataśīrṣāyāḥ śataśīrṣayoḥ śataśīrṣāṇām
Locativeśataśīrṣāyām śataśīrṣayoḥ śataśīrṣāsu

Adverb -śataśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria