Declension table of ?śataśīrṣa

Deva

MasculineSingularDualPlural
Nominativeśataśīrṣaḥ śataśīrṣau śataśīrṣāḥ
Vocativeśataśīrṣa śataśīrṣau śataśīrṣāḥ
Accusativeśataśīrṣam śataśīrṣau śataśīrṣān
Instrumentalśataśīrṣeṇa śataśīrṣābhyām śataśīrṣaiḥ śataśīrṣebhiḥ
Dativeśataśīrṣāya śataśīrṣābhyām śataśīrṣebhyaḥ
Ablativeśataśīrṣāt śataśīrṣābhyām śataśīrṣebhyaḥ
Genitiveśataśīrṣasya śataśīrṣayoḥ śataśīrṣāṇām
Locativeśataśīrṣe śataśīrṣayoḥ śataśīrṣeṣu

Compound śataśīrṣa -

Adverb -śataśīrṣam -śataśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria