Declension table of ?śatayudha

Deva

NeuterSingularDualPlural
Nominativeśatayudham śatayudhe śatayudhāni
Vocativeśatayudha śatayudhe śatayudhāni
Accusativeśatayudham śatayudhe śatayudhāni
Instrumentalśatayudhena śatayudhābhyām śatayudhaiḥ
Dativeśatayudhāya śatayudhābhyām śatayudhebhyaḥ
Ablativeśatayudhāt śatayudhābhyām śatayudhebhyaḥ
Genitiveśatayudhasya śatayudhayoḥ śatayudhānām
Locativeśatayudhe śatayudhayoḥ śatayudheṣu

Compound śatayudha -

Adverb -śatayudham -śatayudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria