Declension table of ?śatayudha

Deva

MasculineSingularDualPlural
Nominativeśatayudhaḥ śatayudhau śatayudhāḥ
Vocativeśatayudha śatayudhau śatayudhāḥ
Accusativeśatayudham śatayudhau śatayudhān
Instrumentalśatayudhena śatayudhābhyām śatayudhaiḥ śatayudhebhiḥ
Dativeśatayudhāya śatayudhābhyām śatayudhebhyaḥ
Ablativeśatayudhāt śatayudhābhyām śatayudhebhyaḥ
Genitiveśatayudhasya śatayudhayoḥ śatayudhānām
Locativeśatayudhe śatayudhayoḥ śatayudheṣu

Compound śatayudha -

Adverb -śatayudham -śatayudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria