Declension table of ?śatayajñopalakṣaka

Deva

MasculineSingularDualPlural
Nominativeśatayajñopalakṣakaḥ śatayajñopalakṣakau śatayajñopalakṣakāḥ
Vocativeśatayajñopalakṣaka śatayajñopalakṣakau śatayajñopalakṣakāḥ
Accusativeśatayajñopalakṣakam śatayajñopalakṣakau śatayajñopalakṣakān
Instrumentalśatayajñopalakṣakeṇa śatayajñopalakṣakābhyām śatayajñopalakṣakaiḥ śatayajñopalakṣakebhiḥ
Dativeśatayajñopalakṣakāya śatayajñopalakṣakābhyām śatayajñopalakṣakebhyaḥ
Ablativeśatayajñopalakṣakāt śatayajñopalakṣakābhyām śatayajñopalakṣakebhyaḥ
Genitiveśatayajñopalakṣakasya śatayajñopalakṣakayoḥ śatayajñopalakṣakāṇām
Locativeśatayajñopalakṣake śatayajñopalakṣakayoḥ śatayajñopalakṣakeṣu

Compound śatayajñopalakṣaka -

Adverb -śatayajñopalakṣakam -śatayajñopalakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria