Declension table of ?śatavraja

Deva

NeuterSingularDualPlural
Nominativeśatavrajam śatavraje śatavrajāni
Vocativeśatavraja śatavraje śatavrajāni
Accusativeśatavrajam śatavraje śatavrajāni
Instrumentalśatavrajena śatavrajābhyām śatavrajaiḥ
Dativeśatavrajāya śatavrajābhyām śatavrajebhyaḥ
Ablativeśatavrajāt śatavrajābhyām śatavrajebhyaḥ
Genitiveśatavrajasya śatavrajayoḥ śatavrajānām
Locativeśatavraje śatavrajayoḥ śatavrajeṣu

Compound śatavraja -

Adverb -śatavrajam -śatavrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria