Declension table of ?śatavitṛṇṇa

Deva

NeuterSingularDualPlural
Nominativeśatavitṛṇṇam śatavitṛṇṇe śatavitṛṇṇāni
Vocativeśatavitṛṇṇa śatavitṛṇṇe śatavitṛṇṇāni
Accusativeśatavitṛṇṇam śatavitṛṇṇe śatavitṛṇṇāni
Instrumentalśatavitṛṇṇena śatavitṛṇṇābhyām śatavitṛṇṇaiḥ
Dativeśatavitṛṇṇāya śatavitṛṇṇābhyām śatavitṛṇṇebhyaḥ
Ablativeśatavitṛṇṇāt śatavitṛṇṇābhyām śatavitṛṇṇebhyaḥ
Genitiveśatavitṛṇṇasya śatavitṛṇṇayoḥ śatavitṛṇṇānām
Locativeśatavitṛṇṇe śatavitṛṇṇayoḥ śatavitṛṇṇeṣu

Compound śatavitṛṇṇa -

Adverb -śatavitṛṇṇam -śatavitṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria