Declension table of ?śatavarṣman

Deva

NeuterSingularDualPlural
Nominativeśatavarṣma śatavarṣmaṇī śatavarṣmāṇi
Vocativeśatavarṣman śatavarṣma śatavarṣmaṇī śatavarṣmāṇi
Accusativeśatavarṣma śatavarṣmaṇī śatavarṣmāṇi
Instrumentalśatavarṣmaṇā śatavarṣmabhyām śatavarṣmabhiḥ
Dativeśatavarṣmaṇe śatavarṣmabhyām śatavarṣmabhyaḥ
Ablativeśatavarṣmaṇaḥ śatavarṣmabhyām śatavarṣmabhyaḥ
Genitiveśatavarṣmaṇaḥ śatavarṣmaṇoḥ śatavarṣmaṇām
Locativeśatavarṣmaṇi śatavarṣmaṇoḥ śatavarṣmasu

Compound śatavarṣma -

Adverb -śatavarṣma -śatavarṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria