Declension table of ?śatavarṣmaṇā

Deva

FeminineSingularDualPlural
Nominativeśatavarṣmaṇā śatavarṣmaṇe śatavarṣmaṇāḥ
Vocativeśatavarṣmaṇe śatavarṣmaṇe śatavarṣmaṇāḥ
Accusativeśatavarṣmaṇām śatavarṣmaṇe śatavarṣmaṇāḥ
Instrumentalśatavarṣmaṇayā śatavarṣmaṇābhyām śatavarṣmaṇābhiḥ
Dativeśatavarṣmaṇāyai śatavarṣmaṇābhyām śatavarṣmaṇābhyaḥ
Ablativeśatavarṣmaṇāyāḥ śatavarṣmaṇābhyām śatavarṣmaṇābhyaḥ
Genitiveśatavarṣmaṇāyāḥ śatavarṣmaṇayoḥ śatavarṣmaṇānām
Locativeśatavarṣmaṇāyām śatavarṣmaṇayoḥ śatavarṣmaṇāsu

Adverb -śatavarṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria