Declension table of ?śatavarṣasahasrin

Deva

MasculineSingularDualPlural
Nominativeśatavarṣasahasrī śatavarṣasahasriṇau śatavarṣasahasriṇaḥ
Vocativeśatavarṣasahasrin śatavarṣasahasriṇau śatavarṣasahasriṇaḥ
Accusativeśatavarṣasahasriṇam śatavarṣasahasriṇau śatavarṣasahasriṇaḥ
Instrumentalśatavarṣasahasriṇā śatavarṣasahasribhyām śatavarṣasahasribhiḥ
Dativeśatavarṣasahasriṇe śatavarṣasahasribhyām śatavarṣasahasribhyaḥ
Ablativeśatavarṣasahasriṇaḥ śatavarṣasahasribhyām śatavarṣasahasribhyaḥ
Genitiveśatavarṣasahasriṇaḥ śatavarṣasahasriṇoḥ śatavarṣasahasriṇām
Locativeśatavarṣasahasriṇi śatavarṣasahasriṇoḥ śatavarṣasahasriṣu

Compound śatavarṣasahasri -

Adverb -śatavarṣasahasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria