Declension table of ?śatavapus

Deva

MasculineSingularDualPlural
Nominativeśatavapuḥ śatavapuṣau śatavapuṣaḥ
Vocativeśatavapuḥ śatavapuṣau śatavapuṣaḥ
Accusativeśatavapuṣam śatavapuṣau śatavapuṣaḥ
Instrumentalśatavapuṣā śatavapurbhyām śatavapurbhiḥ
Dativeśatavapuṣe śatavapurbhyām śatavapurbhyaḥ
Ablativeśatavapuṣaḥ śatavapurbhyām śatavapurbhyaḥ
Genitiveśatavapuṣaḥ śatavapuṣoḥ śatavapuṣām
Locativeśatavapuṣi śatavapuṣoḥ śatavapuḥṣu

Compound śatavapus -

Adverb -śatavapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria