Declension table of ?śatavājā

Deva

FeminineSingularDualPlural
Nominativeśatavājā śatavāje śatavājāḥ
Vocativeśatavāje śatavāje śatavājāḥ
Accusativeśatavājām śatavāje śatavājāḥ
Instrumentalśatavājayā śatavājābhyām śatavājābhiḥ
Dativeśatavājāyai śatavājābhyām śatavājābhyaḥ
Ablativeśatavājāyāḥ śatavājābhyām śatavājābhyaḥ
Genitiveśatavājāyāḥ śatavājayoḥ śatavājānām
Locativeśatavājāyām śatavājayoḥ śatavājāsu

Adverb -śatavājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria