Declension table of ?śatavāja

Deva

NeuterSingularDualPlural
Nominativeśatavājam śatavāje śatavājāni
Vocativeśatavāja śatavāje śatavājāni
Accusativeśatavājam śatavāje śatavājāni
Instrumentalśatavājena śatavājābhyām śatavājaiḥ
Dativeśatavājāya śatavājābhyām śatavājebhyaḥ
Ablativeśatavājāt śatavājābhyām śatavājebhyaḥ
Genitiveśatavājasya śatavājayoḥ śatavājānām
Locativeśatavāje śatavājayoḥ śatavājeṣu

Compound śatavāja -

Adverb -śatavājam -śatavājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria