Declension table of ?śatavṛṣabha

Deva

MasculineSingularDualPlural
Nominativeśatavṛṣabhaḥ śatavṛṣabhau śatavṛṣabhāḥ
Vocativeśatavṛṣabha śatavṛṣabhau śatavṛṣabhāḥ
Accusativeśatavṛṣabham śatavṛṣabhau śatavṛṣabhān
Instrumentalśatavṛṣabheṇa śatavṛṣabhābhyām śatavṛṣabhaiḥ śatavṛṣabhebhiḥ
Dativeśatavṛṣabhāya śatavṛṣabhābhyām śatavṛṣabhebhyaḥ
Ablativeśatavṛṣabhāt śatavṛṣabhābhyām śatavṛṣabhebhyaḥ
Genitiveśatavṛṣabhasya śatavṛṣabhayoḥ śatavṛṣabhāṇām
Locativeśatavṛṣabhe śatavṛṣabhayoḥ śatavṛṣabheṣu

Compound śatavṛṣabha -

Adverb -śatavṛṣabham -śatavṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria