Declension table of ?śataudanā

Deva

FeminineSingularDualPlural
Nominativeśataudanā śataudane śataudanāḥ
Vocativeśataudane śataudane śataudanāḥ
Accusativeśataudanām śataudane śataudanāḥ
Instrumentalśataudanayā śataudanābhyām śataudanābhiḥ
Dativeśataudanāyai śataudanābhyām śataudanābhyaḥ
Ablativeśataudanāyāḥ śataudanābhyām śataudanābhyaḥ
Genitiveśataudanāyāḥ śataudanayoḥ śataudanānām
Locativeśataudanāyām śataudanayoḥ śataudanāsu

Adverb -śataudanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria