Declension table of ?śatatantu

Deva

NeuterSingularDualPlural
Nominativeśatatantu śatatantunī śatatantūni
Vocativeśatatantu śatatantunī śatatantūni
Accusativeśatatantu śatatantunī śatatantūni
Instrumentalśatatantunā śatatantubhyām śatatantubhiḥ
Dativeśatatantune śatatantubhyām śatatantubhyaḥ
Ablativeśatatantunaḥ śatatantubhyām śatatantubhyaḥ
Genitiveśatatantunaḥ śatatantunoḥ śatatantūnām
Locativeśatatantuni śatatantunoḥ śatatantuṣu

Compound śatatantu -

Adverb -śatatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria