Declension table of ?śatasahasrānta

Deva

MasculineSingularDualPlural
Nominativeśatasahasrāntaḥ śatasahasrāntau śatasahasrāntāḥ
Vocativeśatasahasrānta śatasahasrāntau śatasahasrāntāḥ
Accusativeśatasahasrāntam śatasahasrāntau śatasahasrāntān
Instrumentalśatasahasrāntena śatasahasrāntābhyām śatasahasrāntaiḥ śatasahasrāntebhiḥ
Dativeśatasahasrāntāya śatasahasrāntābhyām śatasahasrāntebhyaḥ
Ablativeśatasahasrāntāt śatasahasrāntābhyām śatasahasrāntebhyaḥ
Genitiveśatasahasrāntasya śatasahasrāntayoḥ śatasahasrāntānām
Locativeśatasahasrānte śatasahasrāntayoḥ śatasahasrānteṣu

Compound śatasahasrānta -

Adverb -śatasahasrāntam -śatasahasrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria